How Much You Need To Expect You'll Pay For A Good bhairav kavach

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

Your browser isn’t supported anymore. Update it to have the ideal YouTube practical experience and our most up-to-date characteristics. Learn more

नैऋत्यां bhairav kavach क्रोधनः पातु उन्मत्तः पातु पश्चिमे

वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

ಅನೇನ ಕವಚೇಶೇನ ರಕ್ಷಾಂ ಕೃತ್ವಾ ದ್ವಿಜೋತ್ತಮಃ



ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ ವೈ ಕಾಲಭೈರವಃ

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ २१॥

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

Report this wiki page